वांछित मन्त्र चुनें

ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या । व॒रि॒व॒स्य म॑हामह ॥

अंग्रेज़ी लिप्यंतरण

gavyo ṣu ṇo yathā purāśvayota rathayā | varivasya mahāmaha ||

पद पाठ

ग॒व्यः॑ । सु । नः॒ । यथा॑ । पु॒रा । अ॒श्व॒ऽया । उ॒त । र॒थ॒ऽया । व॒रि॒व॒स्य । म॒हा॒ऽम॒ह॒ ॥ ८.४६.१०

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:2» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! (तस्मिन्) उस इन्द्रवाच्य जगदीश में (विश्वाः) समस्त (अभीरवः) अकातर=निर्भय (ऊतयः) रक्षाएँ (सचा+सन्ति) समवेत हैं अर्थात् विद्यमान हैं, (तम्) उस (पुरूवसुम्) बहुधन और सर्वधन ईश्वर को (सप्तयः) संचलनशील (हरयः) ये सम्पूर्ण संसार (मदाय) आनन्द के लिये (सुतम्) इस यज्ञ में (आवहन्तु) प्रकाशित करें ॥७॥
भावार्थभाषाः - परमात्मा में सब रक्षाएँ विद्यमान हैं, इसका आशय यह है कि वही सब रक्षा कर सकता है। उसको ये संसार प्रकट कर सकते हैं ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! तस्मिन्निन्द्रे। विश्वाः=सर्वाः। अभीरवः=निर्भयाः। ऊतयो रक्षाः। सचा सन्ति=सह भवन्ति। तं पुरूवसुम्=बहुधनमिन्द्रम्। सप्तयः= सर्पणशीलाः। हरयः=इमे संसाराः। मदाय=आनन्दाय। सुतम्=यज्ञम्। आवहन्तु ॥७॥